1-15 saṃgrahavastupaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

1-15 संग्रहवस्तुपटलम्

saṃgrahavastupaṭalam



uddānaṃ pūrvavadveditavyam|



tatra katamo bodhisattvānāṃ priyavāditāsvabhāvaḥ| iha bodhisattvo manāpāṃ satyāṃ dharmyāñcārthopasaṃhitāñca sattveṣu vācamudāharati| ayaṃ bodhisattvānāṃ samāsataḥ priyavāditāsvabhāvaḥ|



tatra katamā bodhisattvasya sarvā priyavāditā| sā trividhā draṣṭavyā| iha bodhisattvasya yā vāksammodanī yayā vācā bodhisattvo vigatabhṛkuṭiḥ pūrvābhilāpī uttānamukhavarṇaḥ smitamukha pūrvaṅgamaḥ kṣemasvastyayanaparipṛcchayā vā dhātusāmyaparipṛcchayā vā sukharātrindivaparipṛcchayā vā ehīti svāgata [vādi] tayā vā ityevamādibhirākāraiḥ sattvān pratisammodayati lokayātrāṃ nāgarakabhāvamanuvartamānaḥ| yā ca vāgbodhisattvasyānandanī yayā vācā bodhisattvaḥ putravṛddhiṃ [dāravṛddhiṃ] jñātivṛddhiṃ dhanavṛddhiṃ dhānyavṛddhiṃ vā dṛṣṭvā apratisaṃviditātmavṛddhikānāṃ sattvānāmāvedayannānandayati śraddhāśīlaśrutatyāgaprajñāvṛddhyā vā punarānandayati| yā ca bodhisattvasya sarvākāraguṇopetadharmadeśanāpratisaṃyuktā vāk sattvānāṃ hitasukhāya satatasamitaṃ pratyupasthitā parameṇopakāreṇopakāribhūtā| iyaṃ bodhisattvānāṃ priyavāditā prabhedaśaḥ sarvā veditavyā|



tatra katamā bodhisattvānāṃ samāsataḥ sarvā priyavāditā| sā dvividhā draṣṭavyā| lokayātrānugatā samyagdharmadeśanānugatā ca| tatra yā ca sammodanīvāg yā cānandanī iyaṃ lokayātrānugatā veditavyā| tatra yeyaṃ vāgupakarā parameṇopakāreṇa pratyupasthitā nirdiṣṭā iyaṃ samyagdharmadeśanānugratā veditavyā|



tatra katamā bodhisattvasya duṣkarā priyavāditā| sā trividhā draṣṭavyā| yadbodhisattvo vadhakeṣu pratyarthiṣu pratyamitreṣu suviśuddhena niṣkaluṣeṇa cetasā pratisaṃkhyāya sammodanīṃ vā ānandanīṃ vā upakarāṃ vācamudīrayati iyaṃ bodhisattvasya prathamā duṣkarā priyavāditā veditavyā| yatpunarbodhisattvaḥ adhimātraṃ saṃmūḍheṣu sattveṣu dhandhendriyeṣvaparitasyamānaḥ pratisaṃkhyāya dharmyāṃ kathāṃ kathayati khedamabhyupagamya grāhayati nyāyaṃ dharmaṃ kuśalam iyaṃ dvitīyā bodhisattvasya duṣkarā priyavāditā veditavyā| punaryadbodhisattvaḥ śaṭheṣu māyāviṣu sattveṣvācāryopādhyāyagurudakṣiṇīyavisaṃvādakeṣu mithyāpratipanneṣu anāghātacitto'pratighacittaḥ sammodanīmānandanīmupakarāṃ vācamudīrayati iyaṃ bodhisattvasya tṛtīyā duṣkarā priyavāditā veditavyā|



tatra katamā bodhisattvasya sarvato-mukhī priyavāditā| sā caturvidhā draṣṭavyā| nivaraṇa-prahāṇāya sugatigamanāya pūrvakālakaraṇīyā dharmadeśanā| vigatanivaraṇasya kalya-cittasya sāmutkarṣikī caturāryasatya-pratisaṃyuktā dharmadeśanā| pramattānāṃ sattvānāṃ gṛhi-pravrajitānāṃ samyaksaṃcodanā pramādacaryāyā utthāpya apramādacaryāyāṃ pratiṣṭhāpanārtham| utpannotpannāñca saṃśayānāmapanayāya yā dharmadeśanā sāṃkathyaviniścaya-kriyā|



tatra katamā bodhisattvānāṃ sat-puruṣāṇāṃ satpuruṣapriyavāditā| sā pañcavidhā draṣṭavyā| iha bodhisattvabhūtāstathāgatabhūtāśca bodhisattvāḥ sanidānameva vineyānāṃ dharmaṃ deśayanti saniḥsaraṇaṃ sapratisaraṇaṃ saparākramaṃ saprātihāryam| sthāne sotpattikaṃ śikṣāpadaṃ prajñapayanti| tasmāt eṣāṃ dharmaḥ sanidāno bhavati| samāttaśikṣāṇāñcāpannānāmāpatteḥ vyutthānaṃ prajñapayanti| tasmāt eṣā dharmaḥ saniḥsaraṇo bhavati| caturbhiḥ pratisaraṇaiḥ saṃgṛhītāmaviparītāṃ dharmavinaye'smin pratipattiṃ prajñapayanti| tasmādeṣāṃ dharmaḥ sapratisaraṇo bhavati| sarvaduḥkha-nairyāṇikīmapratyudāvartāṃ pratipadaṃ saṃprakāśayanti| tasmādeṣāṃ dharmaḥ saparākramo bhavati| tribhiśca prātihāryaiḥ sarvāṃ deśanāmabandhyāṃ kurvanti| tasmādeṣāṃ dharmaḥ saprātihāryo bhavati|



tatra katamā bodhisattvānāṃ sarvākārā priyavāditā| sā ṣaḍvidhā saptavidhā caikadhyamabhisaṃkṣipya trayodaśavidhā draṣṭavyā| anujñeyeṣu dharmeṣvanujñāne priyavāditā| pratiṣeddhavyeṣu dharmeṣu pratiṣedhe| dharmāṇāṃ dharmaparyāyodbhāvikā priyavāditā| dharmalakṣaṇāviparītodbhāvikā| dharma-nirvacanāviparītodbhāvikā| dharmapadaprakāraprabhedodbhāvikā priyavāditā| sammodanī priyavāditā| ānandanī priyabāditā| pareṣāṃ sarvopakaraṇairalpotsukatāyāṃ sarvakṛtyeṣu ca samyaggateṣvalpotsukatāyāṃ viśadapravāraṇī priyavāditā| vividheṣu ca bhayeṣu bhītānāmāśvāsanī priyavāditā| nyāyopadeśasaṃgahītā ca priyavāditā| akuśalāt sthānād vutthāpya kuśale sthāne pratiṣṭhāpanārthaṃ samyagdṛṣṭa-śruta-pariśaṅkita-saṃcodanāvasādanī priyavāditā| paraṃ pratibalamadhyeṣyopasaṃhṛtā priyavāditā| iyaṃ bodhisattvānāṃ trayodaśākārā priyavāditā sarvākārā veditavyā|



tatra katamā bodhisattvānāṃ vidhātārthika-priyavāditā| sā'ṣṭavidhā draṣṭavyā| yā bodhisattvasya caturvidhāṃ vāgviśuddhiṃ niśrityāṣṭaskāryeṣu vyavahāreṣu vāk| iyaṃ vighātārthika-priyavāditā bodhisattvānāmucyate| tatreyaṃ catuvidhā vāgviśuddhiḥ| mṛṣāvādātprativiratiḥ| paiśunyātpāruṣyātsaṃbhinnapralāpāt prativiratiḥ| tatreme'ṣṭāvāryā vyavahārāḥ| dṛṣṭe dṛṣṭavāditā śrute mate vijñāte vijñātabāditā| adṛṣṭe'dṛṣṭavāditā| aśrute'mate avijñāte'vijñātavāditā|



tatra katamā bodhisattvānāmihāmutrasukhā priyavāditā| sā navavidhā draṣṭavyā| jñātivyasanaśokaprahāṇāya priyavāditā| bhogavyasanaśoka prahāṇāya ārogyavyasanaśokaprahāṇāya priyavāditā| śīlavyasanaprahāṇāya dṛṣṭivyasanaprahāṇāya priyavāditā| śīlasaṃpade dṛṣṭisaṃpade ācārasaṃpade ājīvasaṃpade ca yā priyavāditā saddharmadeśanā|



tatra katamā bodhisattvasya viśuddhā priyavādittā| saḥ viṃśatividhā draṣṭavyā| viṃśatyākārairyā dharmadeśanā sā punaḥ pūrvavadveditavyā| tadyathā balagotrapaṭale| tatrārthacaryā yathaiva priyavāditā tathaiva vistareṇa veditavyā| eyadviśiṣṭāñcārthacaryāmanyāṃ vakṣyāmi| tathā hi bodhisattvaḥ sarvaprakārayā'nayā priyavāditayā tatra-tatropagamārthaṃ sattvānāmācarati| tatra katamo bodhisattvānāmarthacaryāsvabhāvaḥ| evaṃ priyavāditayā yuktisaṃdarśitānāṃ sattvānāṃ yathāyogaṃ śikṣāsvarthacaryāyāṃ dharmānudharmapraticaryāyāṃ kāruṇyacittamupasthāpya nirāmiṣeṇa cetasā samādāpanā vinayanā niveśanā pratiṣṭhāpanā| ayamarthacaryāyāḥ samāsataḥ svabhāvanirdeśaḥ



tatra katamā bodhisattvānāṃ sarvārthacaryā| sā dvividhā draṣṭavyā| aparipakvānāñca sattvānāṃ paripācanā| paripakvānāñca sattvānāṃ vimocanā| sā punastribhirmukhaiḥ veditavyā| dṛṣṭadhārmike'rthe samādāpanā| sāṃparāyike'rthe samādāpanā| dṛṣṭadharma-sāṃparāyike'rthe samādāpanā| tatra dhārmikaiḥ karmaguṇaiḥ bhogānāmarjana-rakṣaṇa-vardhana-samyak-samādāpanatayā dṛṣṭadhārmike'rthe samādāpanā veditavyā| yenāyaṃ parataśca praśaṃsāṃ labhate dṛṣṭe ca dharmai sukham| upakaraṇasukhenānugṛhīto viharati| tatra bhogān utsṛjya bhikṣākavṛtta-jīvikā-pratibaddhamavrajyā-samādāpanā| sāṃparāyike'rthe samādāpanā veditavyā| yenāyaṃ niyataṃ saṃparāyasukhito bhavati na tvavaśyaṃ dṛṣṭe dharme| tatra yā gṛhiṇo vā pravrajitasya vānupūrveṇa vairāgya-gamana-samādāpanā| iyaṃ dṛṣṭadharma-sāṃparāyike'rthe samādāpanā veditavyā| yenāyaṃ dṛṣṭe ca dharme prasrabdha-kāya prasrabdha-cittaḥ sukhaṃ sparśaṃ viharati| saṃparāye ca viśuddhideveṣūpadyate| nirūpadhiśeṣe nirvāṇadhātau parinirvāti|



tatra katamā bodhisattvānāṃ duṣkarā arthacaryā| sā trividhā draṣṭavyā| pūrvakuśalamūlahetvacariteṣu sattveṣvarthacaryā bodhisattvānāṃ duṣkarā| tathā hi te duḥkhasamādāpyā bhavanti kuśale| mahatyāṃ bhogasaṃpadi vartamāneṣu sattveṣu tadadhyavasānagateṣvarthacaryā bodhisattvānāṃ duṣkarā| tathāhi te mahati pramādapade pramādasthāne vartante| ito bāhyakeṣu tīrthikeṣu pūrvaṃ [ca] tīrthika dṛṣṭicariteṣu sattveṣvarthaṃcaryā bodhisattvānāṃ duṣkarā| tathā hi te svayaṃ saṃmūḍhāścābhiniviṣṭāścāsmin dharmavinaye|



tatra katamā bodhisattvānāṃ sarvatomukhī arthacaryā| sā caturvidhā draṣṭavyā| iha bodhisattvaḥ aśrāddhaṃ śraddhāsaṃpadi samādāpayati yāvatpratiṣṭhāpayati| duḥśīlaṃ śīlasaṃpadi duṣprajñaṃ prajñāsaṃpadi matsariṇaṃ tyāgasaṃpadi samādāpayati yāvatpratiṣṭhāpayati|



tatra katamā bodhisattvasya satpuruṣārthacaryā| sā pañcavidhā draṣṭavyā| iha bodhisattvaḥ sattvān bhūte'rthe samādāpayati| kālena samādāyapati| arthopasaṃhite'rthe samādāpayati| ślakṣṇena samādāpayati| maitracittena samādāpayati|



tatra katamā bodhisattvānāṃ sarvākārārthacaryā| sā ṣaḍvidhā saptavidhā caikadhyamabhisakṣipya trayodaśavidhā draṣṭavyā| iha bodhisattvaḥ saṃgrahītavyāṃśca sattvān samyak saṃgṛhṇāti| nigrahītavyāṃśca sattvān samyagnigṛhṇāti| śāsanapratihatānāñca sattvānāṃ pratighātamapanayati| madhyasthān sattvānasmin śāsanee'vatārayati| avatīrṇāśca sattvān samyak triṣu yāneṣu paripācayati| paripakvāṃśca sattvān vimocayati| tadekatyāṃśca sambhāra-rakṣopacaye saṃniyojayati| yaduta hīnayāna-niḥsṛtiṃ vārabhya mahāyāna-niḥsṛtiṃ vārabhya| yathā sambhārarakṣopacaye evaṃ praviveke cittaikāgratāyāmāvaraṇaviśudau manaskārabhāvanāyāṃ ca sanniyojayati| śrāvaka-pratyeka-buddhagotrān śrāvaka-pratyeka-buddhayāne sanniyojayati| tathāgata-gotrānanuttare samyaksaṃbodhiyāne niyojayati|



tatra katamā bodhisattvānāṃ vighātārthikārthacaryā| sā'ṣṭavidhā draṣṭavyā| hretavyeṣu sthāneṣvāhrīkyaparyavasthāna-paryavasthitānāṃ sattvānāmāhrīkyaparyavasthānaṃ vinodayatyapanayati| yathā āhrīkyaparyavasthānamevamapatrapitavyeṣu anapatrāpyaparyavasthānaṃ middhaparyasthānamauddhatyaparyavasthānaṃ kaukṛtyaparyaṃvasthānamīrṣāparyasthānaṃ [mātsaryaparyavasthānaṃ] vinodayatyapanayati|



tatra katamā bodhisattvasyehāmutrasukhā'rthacaryā| sā navavidhā draṣṭavyā| parasattvānāṃ kāyakarmapariśuddhimārabhya sarvākārā prāṇātipātāt prativiratisamānāpanatā| sarvākārādattādānāt-prativirati-samādāpanatā| sarvākārā kāmamithyācārāt-prativirati-samādāpanatā| sarvākārā surāmaireyamadyapramādasthānāt prativirati-samādāpanatā| vākkarmapariśuddhimārabhya sarvākārā mṛṣāvāda-prativirati-samādāpanatā| sarvākārā paiśunya-prativirati-samādāpanatā| sarvākārā pāruṣya-prativirati-samādāpanatā| sarvākārā sambhinnapralāpa-prativirati-samādāpanatā| manaskarmapariśuddhimārabhya sarvākārābhidhyāvyāpādamithyādṛṣṭi-prativirati-samādāpanatā|



tatra katamā bodhisattvasya viśuddhā'rthacaryā| sā daśavidhā draṣṭavyā| bahiḥśuddhimupādāya pañcavidhā| antaḥśuddhimupādāya pañcavidhā| bahiḥśuddhimupādāya bodhisattvānāṃ pañcavidhā sattveṣvarthacaryā katamā| anavadyā'parāvṛttā'nupūrvā sarvatragā yathāyogaṃ ca|



iha bodhisattvaḥ sattvānna duścaritavyāmiśre duścaritapūrvagame sāvadye sakliṣṭe'kuśale sanniyojayati| iyamasyānavadyā bhavatyarthacaryā sattveṣu|



punarbodhisattvo nāmokṣe cānekāntaviśuddhe cāyatane mokṣa eṣa ekāntaviśuddha eṣa iti sattvāṃstatraiva samādāpayati| iyamasyāparāvṛttā sattveṣvarthacaryā|



punarbodhisattvaḥ pūrvaṃ bālaprajñānāṃ sattvānāmuttānāṃ dharmadeśanāṃ karoti| uttānāmavavādānuśāsanīmanupravartayati| madhyaprajñāścainā viditvā madhyāṃ dharmadeśanāṃ sūkṣmāmavavādānuśāsanīmanupravartayati anupūrveṇa kuśalapakṣasamudāgamāya| iyamasyānupūrvā sattveṣvarthacaryā|



punarbodhisattvaścaturṇāṃ varṇānām ā-devamanuṣyāṇāṃ sarvasattvānāṃ yathāśaktiyathābalamarthamācarati| hitasukhaṃ paryeṣate| tatraiva samādāpayati| imamasya marvatrḥgā sattveṣvarthacaryā|



punarbodhisattvo ye sattvā yasmin svārthe kuśale parītte madhye'dhimātre vā śakyarūpāḥ samādāpayituṃ yena copāyena śakyarūpāḥ samādāyituṃ tān yathāyogaṃ tatra tathā samādāpayati| iyaṃ tāvadbodhisattvānāṃ sattveṣu pañcavidhā vahiḥśuddhā arthacaryā|



tatra katamā bodhisattvānāṃ pañcavidhā'ntaḥśuddhā sattveṣvarthacaryā| iha bodhisattvo vipulena sattveṣu kāruṇyāśayena pratyupasthitenārthamācarati| punarbodhisattvaḥ sattvānāmarthe sarvaduḥkhapariśramairapyaparikhinnamānasaḥ pramudita evaṃ sattvānāmarthamācarati| punarbodhisattvaḥ pravarāyāmagryāyāmapi saṃpadi vartamāno dāsavatpreṣyavadvaśyaputravaccaṇḍāladārakavannīcacitto nihatamadamānāhaṃkāraḥ nāmarthamācarati| punarbodhisattvo nirāmiṣeṇākṛtrimeṇa ca parameṇa ca premṇā sattvānāmarthamācarati| punarbodhisattva ātyantikenāpunaḥ pratyudāvartyena maitreṇa cetasā sattvānāmarthamācarati| iyaṃ bodhisattvasya pañcavidhā'ntaḥśuddhā sattveṣvarthacaryā veditavyā| yā ca pañcavidhā vahiḥśuddhā yā ca pañcavidhā'ntaḥśuddhā tāṃ sarvāmekadhyamabhisaṃkṣipya daśavidhā bodhisattvānāṃ viśuddhā'rthacaryetyucyate|



tatra katamā bodhisattvasya samānārthatā| iha bodhisattvo yasminnarthe yasmin kuśalamūle parān samādāpayati tasminnarthe tasmin kuśalamūla samādāpane tulye vā'dhike vā svayaṃ saṃśikṣyate| iti yaivaṃ bodhisattvasya paraistulyārthatā iyamucyate samānārthatā| tāṃ samānārthatāṃ pare vineyā bodhisattvebhya upalabhya dṛḍhaniścayā bhavantyapratyudāvartyāstasmin kuśala [mūla] samādāpane| tatkasya hetoḥ| teṣāmevaṃ bhavati| nūnametadasmākaṃ hitametatsukhaṃ yatrāyaṃ bodhisattvo'smān samādāpitavān| yasmādayaṃ bodhisattvo yatraivāsmān sanniyojayati tadevātmanā samudācarati| tatrāyaṃ jānannahitamasukhaṃ nātmanā samudācarediti na cāsya samānārthasya bodhisattvasyaivaṃ bhavanti pare vaktāraḥ| tvaṃ tāvat svayaṃ na kuśalaṃ samādāya vartase| kasmāttvaṃ paraṃ kuśale'tyartha samādāpayitavyaṃ vaktavyamavavaditavyaṃ manyase| tvameva tāvadanyairvaktavyo'vavaditavyo'nuśāsitavya iti| asti bodhisattvaḥ paraiḥ samānārtha eva saṃstāṃ samānārthatāṃ pareṣāṃ nopadarśayati| astyasamānārtha eva san samānārthatāmupadarśayati| asti samānārthaḥ sasānārthatāmupadarśayati| asti naiva samānārtho nāpi samānārthatāmupadarśayati| tatra prathamā koṭi tulyaguṇaprabhāvānāṃ bodhisattvānāṃ bodhisattvamārge ācāryatvamabhyupagatānāṃ tulyaguṇaprabhāvo bodhisattvaḥ praticchannakalyāṇatayā guṇān prabhāvañca nopadarśayati| dvitīyā koṭī hīnādhimuktikānāṃ sattvānāṃ gaṃbhīreṣu sthāneṣūttrastānāṃ pratisaṃkhyāya bodhisattvaḥ teṣāmeva sattvānāṃ tenopāyena vinayanārthaṃ sahadhārmikamātmānamupadarśayati| saṃcintya ā-caṇḍālānām ā-śunāmarthaṃ kartukāma upadravaṃ saṃśamitukāmo vinayitukāma ā-caṇḍālānām āśunāṃ sabhāgatāyāmupapadyate| tṛtīyā koṭī calakuśalamūlasamādānānāṃ vineyānāṃ sthirīkaraṇārthaṃ bodhisattvaḥ samānārthaḥ adhikārtho vā samānārthatāmupadarśayati| caturthī koṭī svayaṃ pramattaḥ parārthamapyabhyupekṣate|



tatra yacca dānamanekavidhaṃ nirdiṣṭaṃ yacca śīlaṃ vistareṇa yāvadyā ca samānārthatā tatra pāramitābhiradhyātmaṃ buddhadharmaparipākaḥ| saṃgrahavastubhiḥ [sarva-] sattvaparipākaḥ| samāsato bodhisattvasyaitatkuśalānāṃ dharmāṇāṃ karma veditavyam| tatra yacca dānamanekavidhaṃ pūrvavadyāvat samānārthatā ityeṣāmanekavidhānāmaprameyāṇāṃ kuśalānāṃ dharmāṇāṃ bodhipākṣikānāṃ tribhiḥ kāraṇaiḥ samudācāro veditavyaḥ| dvābhyāṃ kāraṇābhyāṃ śreṣṭhatā veditavyā| tribhiḥ kāraṇairviśuddhirveditavyā|



kāyena vācā manasā samudācāro veditavyaḥ| udāratvādasaṃkliṣṭatvācca śreṣṭhatā niruttaratā asādhāraṇatā ca veditavyā| tatra sattvābhedato vastvabhedataḥ kālābhedattaścodāratā veditavyā| tatra sattvābhedo yadbodhisattvaḥ sarvasattvānadhiṣṭhāya sarvasattvānārabhya tāni dānādīni kuśalamūlāni samudācarati na kevalasyātmana evārthe| tatra vastvabhedo yadbodhisattvaḥ sarvāṇi sarvākārāṇi tāni kuśalamūlāni dānādikāni samādāya vartate| tatra kālābhedo yadbodhisattvaḥ satatasamitamanirākṛtaprayogo'nikṣiptadhuro rātrau ca divā vā dṛṣṭe vā dharme tenaiva ca hetunā'bhisaṃparāye'pi tāni dānādīni kuśalamūlāni samudācarati| tatra caturbhirākārairasaṃkliṣṭatā veditavyā| iha bodhisattvo muditacittaḥ tān kuśalān dharmānniṣevate na duḥkhī na durmanā avipratisārī bhavati tato nidānam| punarbodhisattvaḥ paramanapahatya dṛṣṭigatānyanabhiniviśya duścaritenāvyāmiśrāṇi tāni kuśalamūlāni dānādikāni samudācarati| punarbodhisattvaḥ satkṛtya sarvātmanā teṣveva guṇadarśī sāradarśī śāntadarśī suniścito'parapratyayo'nanyaneyaḥ tān kuśalān dharmān dānādīn samādāya vartate| punarbodhisattvo na terṣā dānādīnāṃ kuśalānāṃ dharmāṃṇāṃ vipākaṃ pratikāṃkṣate cakravartitvaṃ vā śakratvaṃ vā māratvaṃ vā brahmatvaṃ vā nāpi parataḥ pratikāraṃ pratyāśaṃsate| na tatra niśrito bhavati| na sarvalābhasatkāraślokeṣu nāpyantataḥ kāyajīvite'pi niśrito bhavati| iti ya ebhirākāraiḥ prasādaprāmodyasahagataścāviṣamaśca satkṛpya cāniśritaśca paryavasānānāṃ kuśalānāṃ dharmāṇāṃ samudācāraḥ| sā eṣāmasaṃkliṣṭatetyucyate| viśuddhiruttaptatā acalatā suviśuddhatā ca veditavyā| tatrāśaya śuddhibhūmipraviṣṭasya bodhisattvasya uttaptānyacalāni caitāni kuśalamūlāni bhavanti| tatreyamuttaptatā yadāśayaśuddhasya bodhisattvasya sarve te kuśalā dharmā apratisaṃkhyānakaraṇīyā bhavanti| tatreyamacalanatā yadāśayaśuddho bodhisattvo yathā pratilabdhebhyo yathopacitebhyaśca ebhyaḥ kuśalebhyo dharmebhyo na parihīyate| na bhavyo bhavatyāyatyāṃ parihāṇāya| nānyatra teṣāṃ teṣāṃ rātridivānāmatyayātteṣāṃ teṣāmātmabhāvānāṃ samatikramāccandro vā śuklapakṣe pratyupasthite vardhata eva ebhiḥ kuśalairdharmairna [pari] hīyate bodhisattvaḥ niṣṭhāgamanabhūmibyavasthitasya punarbodhisattvasyaikajātipratibaddhasya caramabhavikasya vā ete kuśalā dharmāḥ suviśuddhā veditavyā yeṣāmuttari bodhisattvabhūmau pariśuddhataratā nāsti| evaṃ tribhiḥ kāraṇaireṣāṃ kuśalānāṃ dharmāṇāṃ samudācāraḥ| dvābhyāṃ kāraṇābhyāṃ śreṣṭhatā| tribhiḥ kāraṇaiḥ suviśuddhatā veditavyā dānādīnāṃ samānarthatāvasānānām|



tatra sarvadānasya sarvaśīlasya vistareṇa yāvatsarvasamānarthatāyā āsevitāyāḥ suviśodhitāyāḥ sakalasaṃpūrṇāyā anuttarā samyaksaṃbodhirvajrasāraśarīratā saddharmacirasthitikatā ca phalamabhinirvartate| tatra duṣkaradānena duṣkaraśīlena yāvadduṣkarasamānārthatayā āsevitayā suviśodhitayā tathāgatasyāpratisamāścaryādbhutadharmasamanvāgatatvaṃ phalamabhinirvartate| tatra sarvatomukhena dānena sarvatomukhena śīlena vistareṇa yāvatsarvatomukhayā samānārthatayā tathāgatasya sarvataḥ pradhānasattvairdevamanuṣyaiḥ pūjyatvaṃ phalamabhinivartate| tatra satpuruṣadānasya satpuruṣaśīlasya yāvatsatpuruṣasamānārthatāyāḥ tathāgatasya ye kecitsattvā apadā vā [dvipadā vā] catuṣpadā vā bahupadā vā rūpiṇo vā'rūpiṇo vā saṃjñino vāsaṃjñino vā naivasaṃjñānāsaṃjñāyatanopagā vā [teṣāṃ] sarveṣāṃ sattvānāmagryatvaṃ phalamabhinirvartate| tatra sarvākārasya dānasya [sarvākārasya] śīlasya vistareṇa yāvatsarvākārāyāḥ samānārthatāyāstathāgatasyāprameyavicitrapuṇyaparigṛhītaṃ dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjanakāyatā phalamabhinirvartate| tatra vighātārthikadānasya vighātārthikaśīlasya vistareṇa yāvadvighātārthikasamānārthatāyāḥ tathāgatasya bodhimaṇḍa niṣaṇṇasya sarvamārapratyarthikavidhātāviheṭhāvikampanāpratibalanatā phalamabhinirvartate| tatrehāmutrasukhasya dānasya ihāmutrasukhasya śīlasya vistareṇa yāvadihāmutrasukhāyāḥ samānārthatāyāstathāgatasya paramadhyānavimokṣasamādhisamāpattisukhaṃ phalamabhinirvartate| tatra viśuddhasya dānasya viśuddhasya śīlasya vistareṇa yāvadviśuddhāyāḥ samānārthaṃtāyā āsevitāyāḥ suviśodhitāyāḥ sakalasaṃpūrṇayāstathāgatasya sarvākārāścatasraḥ pariśuddhayaḥ āśrayapariśuddhirālambanapariśuddhiścittapariśuddhirjñānapariśuddhiḥ phalamabhinirvartate| tathā trīṇyārakṣyāṇi daśabalavaiśāradyasmṛtyupasthāna-sarvāveṇikabuddhadharmaviśuddhiśca phalamabhinirvartate| idamasya bodhisattvasya dānādīnāṃ kuśalānāṃ dharmāṇāṃ paryantagataṃ phalaṃ niruttaram| anyaccāsyāpramāṇamiṣṭamanavadyaṃ bodhisattvacaryāsu saṃsarato veditavyam|



iti bodhisattvabhūmāvādhāre yogasthāne pañcadaśamaṃ saṃgrahavastupaṭalam|